रथैर् हया हयैर् नागाः पादाताश् चापि कुञ्जरैः। हया हयैः समाजग्मुः पादाताश् च पदातिभिः। नरा रथै रथा नागैस् तथैव पुरुषर्षभ। संसक्ताश् च वियुक्ताश् च योधाः संन्यपतन् रणे।
rathair hayā hayair nāgāḥ pādātāś cāpi kuñjaraiḥ. hayā hayaiḥ samājagmuḥ pādātāś ca padātibhiḥ. narā rathai rathā nāgais tathaiva puruṣarṣabha. saṃsaktāś ca viyuktāś ca yodhāḥ saṃnyapatan raṇe.