ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः। ध्रुवं चास्यन्तम् अनिशं मुष्टिना समपोथयत्। भीमः स्वं रथम् आगमत्। पुनश् चोत्पत्य वेगेन तस्यानुजम् अपातयत्। यथा काचमणिर् न्यस्तो मुष्टिनैकेन लीलया। स हतः सहसा चूर्णो रक्तम् एवोपपद्यत। तथा चूर्णम् अभूत् तत्र कर्णभ्राता द्रुमस् तथा। स तथा पाण्डुपुत्रेण बलिना निहतो ऽपतत्।
tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ. dhruvaṃ cāsyantam aniśaṃ muṣṭinā samapothayat. bhīmaḥ svaṃ ratham āgamat. punaś cotpatya vegena tasyānujam apātayat. yathā kācamaṇir nyasto muṣṭinaikena līlayā. sa hataḥ sahasā cūrṇo raktam evopapadyata. tathā cūrṇam abhūt tatra karṇabhrātā drumas tathā. sa tathā pāṇḍuputreṇa balinā nihato 'patat.