भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः। आरोह तु रथं पार्थैर् भ्रातृभिः सह पाण्डवैः। जपैर् होमैश् च संयुक्तो मङ्गलैश् च पृथग्विधैः।
bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ. āroha tu rathaṃ pārthair bhrātṛbhiḥ saha pāṇḍavaiḥ. japair homaiś ca saṃyukto maṅgalaiś ca pṛthagvidhaiḥ.