नारद उवाच। अथाह गालवं दीनं सुपर्णः पततां वरः। निर्मितं वह्निना भूमौ वायुना वैधितं तथा। यस्माद् धिरण्मयं सर्वं हिरण्यं तेन चोच्यते।
nārada uvāca. athāha gālavaṃ dīnaṃ suparṇaḥ patatāṃ varaḥ. nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā. yasmād dhiraṇmayaṃ sarvaṃ hiraṇyaṃ tena cocyate.