द्रोणस् तव महेष्वासः सह पुत्रेण धीमता। सूतपुत्रश् च राधेयो गौतमश् च महारथः। स एकः समरे सर्वान् पाण्डवान् सहसोमकान्। विजेष्यति महाबाहुः किं सहायैः करिष्यसि। भीष्मश् च पुरुषव्याघ्रो गौतमश् च महारथः। जयद्रथश् च बलवान् कृतास्त्रो दृढधन्वकः।
droṇas tava maheṣvāsaḥ saha putreṇa dhīmatā. sūtaputraś ca rādheyo gautamaś ca mahārathaḥ. sa ekaḥ samare sarvān pāṇḍavān sahasomakān. vijeṣyati mahābāhuḥ kiṃ sahāyaiḥ kariṣyasi. bhīṣmaś ca puruṣavyāghro gautamaś ca mahārathaḥ. jayadrathaś ca balavān kṛtāstro dṛḍhadhanvakaḥ.