श्रुत्वा त्व् अहम् अयोध्यायां विवाहार्थं तवात्मजान्। मिथिलाम् उपयातास् तु त्वया सह महीपते। त्वरयाभ्युपयातो ऽहं द्रष्टुकामः स्वसुः सुतम्।
śrutvā tv aham ayodhyāyāṃ vivāhārthaṃ tavātmajān. mithilām upayātās tu tvayā saha mahīpate. tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam.