स्वर्गलोकम् उपाश्नीयां तपस् तप्त्वा ह्य् अनुत्तमम्। स मे नाथो ह्य् अनाथस्य भव भव्येन चेतसा। पितेव पुत्रं धर्मात्मंस् त्रातुम् अर्हसि किल्बिषात्।
svargalokam upāśnīyāṃ tapas taptvā hy anuttamam. sa me nātho hy anāthasya bhava bhavyena cetasā. piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt.