तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्। नौर् एषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्। भगवन्तम् इह प्राप्तं ज्ञात्वा त्वरितम् आगता।
tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm. naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām. bhagavantam iha prāptaṃ jñātvā tvaritam āgatā.