धृष्टद्युम्नस् ततो राजंस् तव पुत्रेण धन्विना। नाराचैर् बहुभिः क्षिप्रं बाह्वोर् उरसि चार्पितः। नाराचैर् अर्धनाराचैर् बहुभिः क्षिप्रकारिभिः। वत्सदन्तैश् च बाणैश् च कर्मारपरिमार्जितैः। अश्वांश् च चतुरो हत्वा।
dhṛṣṭadyumnas tato rājaṃs tava putreṇa dhanvinā. nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ. nārācair ardhanārācair bahubhiḥ kṣiprakāribhiḥ. vatsadantaiś ca bāṇaiś ca karmāraparimārjitaiḥ. aśvāṃś ca caturo hatvā.