अस्त्रैर् अस्त्राणि संवार्य छित्त्वा सर्वायुधानि च। प्राप्तम् अप्य् अहितं द्रौणिर् न जघान रणेप्सया। एतस्मिन्न् अन्तरे कर्णो गजानीकम् उपाद्रवत्। द्रावयाम् आस स तदा पाण्डवानां महद् बलम्। विरथान् रथिनश् चक्रे गजान् अश्वांश् च भारत। गजान् बहुभिर् आनर्छच् छरैः संनतपर्वभिः। अथ द्रौणिर् महेष्वासः पाण्ड्यं शत्रुनिबर्हणम्। विरथं रथिनां श्रेष्ठं नाहनद् युद्धकाङ्क्षया।
astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca. prāptam apy ahitaṃ drauṇir na jaghāna raṇepsayā. etasminn antare karṇo gajānīkam upādravat. drāvayām āsa sa tadā pāṇḍavānāṃ mahad balam. virathān rathinaś cakre gajān aśvāṃś ca bhārata. gajān bahubhir ānarchac charaiḥ saṃnataparvabhiḥ. atha drauṇir maheṣvāsaḥ pāṇḍyaṃ śatrunibarhaṇam. virathaṃ rathināṃ śreṣṭhaṃ nāhanad yuddhakāṅkṣayā.