कनकाङ्गदकेयूरैः कुण्डलैर् मणिभिः शुभैः। वलयैर् अपविद्धैश् च तथैवाङ्गुलिवेष्टनैः। चूडामणिभिर् उष्णीषैः स्वर्णसूत्रैश् च मारिष। तनुत्रैः सतलत्रैश् च हारैर् निष्कैश् च भारत।
kanakāṅgadakeyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ. valayair apaviddhaiś ca tathaivāṅguliveṣṭanaiḥ. cūḍāmaṇibhir uṣṇīṣaiḥ svarṇasūtraiś ca māriṣa. tanutraiḥ satalatraiś ca hārair niṣkaiś ca bhārata.