ब्रूहि किं ते करोम्य् अत्र साहाय्यं पुरुषर्षभ। इक्ष्वाकुर् अस्मि ते ज्ञातिर् इति रामस् तम् अब्रवीत्। एवम् उक्तः समुद्रेण रामो वाक्यम् अथाब्रवीत्।
brūhi kiṃ te karomy atra sāhāyyaṃ puruṣarṣabha. ikṣvākur asmi te jñātir iti rāmas tam abravīt. evam uktaḥ samudreṇa rāmo vākyam athābravīt.