दैत्यरक्षोगणाश् चापि संभूताः क्षत्रयोनिषु। योत्स्यन्ति युधि विक्रम्य शत्रुभिस् तव पार्थिव। गदाभिर् मुसलैः खड्गैः शस्त्रैर् उच्चावचैस् तथा। प्रहरिष्यन्ति ते वीरास् तवारिषु महाबलाः।
daityarakṣogaṇāś cāpi saṃbhūtāḥ kṣatrayoniṣu. yotsyanti yudhi vikramya śatrubhis tava pārthiva. gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā. prahariṣyanti te vīrās tavāriṣu mahābalāḥ.