ततो मायास्त्रम् आस्थाय युयुधे चित्रमार्गवित्। तेन मुक्ताः शरा घोराः सूर्यरश्मिसमप्रभाः। वियत् संछादयाम् आसुर् न ववौ तत्र मारुतः। हस्त्यारोहा हताः पेतुर् हस्तिभिः सह भारत। हयारोहाश् च सहयै रथैश् च रथिनस् तथा। पत्तयश् च यथा पेतुर् विशस्ताः शरवृष्टिभिः। तयामुह्यन्त कौरव्याश् चित्रसेनस्य मायया।
tato māyāstram āsthāya yuyudhe citramārgavit. tena muktāḥ śarā ghorāḥ sūryaraśmisamaprabhāḥ. viyat saṃchādayām āsur na vavau tatra mārutaḥ. hastyārohā hatāḥ petur hastibhiḥ saha bhārata. hayārohāś ca sahayai rathaiś ca rathinas tathā. pattayaś ca yathā petur viśastāḥ śaravṛṣṭibhiḥ. tayāmuhyanta kauravyāś citrasenasya māyayā.