प्रियांश् च रक्तांश् च हितांश् च भर्तुस्; तान् भोजयेथा विविधैर् उपायैः। द्वेष्यैर् अपक्षैर् अहितैश् च तस्य; भिद्यस्व नित्यं कुहकोद्धतैश् च।
priyāṃś ca raktāṃś ca hitāṃś ca bhartus; tān bhojayethā vividhair upāyaiḥ. dveṣyair apakṣair ahitaiś ca tasya; bhidyasva nityaṃ kuhakoddhataiś ca.