शङ्खदुन्दुभिनिर्घोषैः सैन्यैश् चापि वरायुधैः। तं गजैश् च तुरंगैश् च स्यन्दनैश् चाम्बुदस्वनैः। अनुजग्मुर् महात्मानं रथिनो रथिनां वरम्।
śaṅkhadundubhinirghoṣaiḥ sainyaiś cāpi varāyudhaiḥ. taṃ gajaiś ca turaṃgaiś ca syandanaiś cāmbudasvanaiḥ. anujagmur mahātmānaṃ rathino rathināṃ varam.