कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर् गृहान्। कथं च याजयाम् आस पपौ सोमं च वै कथम्। एतद् आचक्ष्व मे ब्रह्मन् यदि श्राव्यं हि मन्यसे।
kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān. kathaṃ ca yājayām āsa papau somaṃ ca vai katham. etad ācakṣva me brahman yadi śrāvyaṃ hi manyase.