ततस् ते तावका वीरा राजपुत्रा महारथाः। समेत्य युधि संरब्धा विव्यधुर् निशितैः शरैः। तांश् च सर्वाञ् शरैस् तीक्ष्णैर् जघान परमास्त्रवित्।
tatas te tāvakā vīrā rājaputrā mahārathāḥ. sametya yudhi saṃrabdhā vivyadhur niśitaiḥ śaraiḥ. tāṃś ca sarvāñ śarais tīkṣṇair jaghāna paramāstravit.