वीरबाहुश् च ते पुत्रो वैराटिं रथसत्तमम्। उत्तरं योधयाम् आस विव्याध निशितैः शरैः। उलूकं तु शतानीकः शरैर् बहुभिर् आवृणोत्। उत्तरश् चापि तं धीरं विव्याध निशितैः शरैः।
vīrabāhuś ca te putro vairāṭiṃ rathasattamam. uttaraṃ yodhayām āsa vivyādha niśitaiḥ śaraiḥ. ulūkaṃ tu śatānīkaḥ śarair bahubhir āvṛṇot. uttaraś cāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ.