छत्रैश् च बहुधा छिन्नैर् ध्वजैश् च विनिपातितैः। चामरैर् हेमदण्डैश् च समास्तीर्यत मेदिनी। अङ्कुशैर् अपविद्धैश् च परिस्तोमैश् च भारत। घण्टाभिश् च कशाभिश् च समास्तीर्यत मेदिनी।
chatraiś ca bahudhā chinnair dhvajaiś ca vinipātitaiḥ. cāmarair hemadaṇḍaiś ca samāstīryata medinī. aṅkuśair apaviddhaiś ca paristomaiś ca bhārata. ghaṇṭābhiś ca kaśābhiś ca samāstīryata medinī.