प्रतिजग्राह तान् कर्णः शरान् अग्निशिखोपमान्। शरवर्षेण महता वर्षमाण इवाम्बुदः। अभियाय हि बीभत्सुर् गाण्डीवं विक्षिपन् धनुः। जिघांसुः समरे कर्णं विससर्ज शरान् बहून्। (च्फ़् १६अ) तं कर्णः प्रतिजग्राह वायुवेगम् इवाचलः। (च्फ़् १६च्द्) शरजालेन महता वर्षमाणम् इवाम्बुदम्। तयोर् देवासुरसमः संनिपातो ऽभवन् महान्। किरतोः शरजालानि निराकाशम् अनन्तरम्।
pratijagrāha tān karṇaḥ śarān agniśikhopamān. śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ. abhiyāya hi bībhatsur gāṇḍīvaṃ vikṣipan dhanuḥ. jighāṃsuḥ samare karṇaṃ visasarja śarān bahūn. (cf 16a) taṃ karṇaḥ pratijagrāha vāyuvegam ivācalaḥ. (cf 16cd) śarajālena mahatā varṣamāṇam ivāmbudam. tayor devāsurasamaḥ saṃnipāto 'bhavan mahān. kiratoḥ śarajālāni nirākāśam anantaram.