यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम्। दृष्टवान् अस्मि राजर्षे तत्र पाण्डुं नराधिपम्। माद्र्या सह महात्मानम् इन्द्रार्धासनसंस्थितम्। युधिष्ठिरादिसत्पुत्रकृतपुण्योपबृंहितम्।
yadṛcchayā śakrasado gatvā śakraṃ śacīpatim. dṛṣṭavān asmi rājarṣe tatra pāṇḍuṃ narādhipam. mādryā saha mahātmānam indrārdhāsanasaṃsthitam. yudhiṣṭhirādisatputrakṛtapuṇyopabṛṃhitam.