होतॄणां साधनं चैव शृणु सर्वम् अशेषतः। घ्राणं जिह्वा च चक्षुश् च त्वक् च श्रोत्रं च पञ्चमम्। मनो बुद्धिश् च सप्तैते विज्ञेया गुणहेतवः।
hotṝṇāṃ sādhanaṃ caiva śṛṇu sarvam aśeṣataḥ. ghrāṇaṃ jihvā ca cakṣuś ca tvak ca śrotraṃ ca pañcamam. mano buddhiś ca saptaite vijñeyā guṇahetavaḥ.