घ्राणं जिह्वा च चक्षुश् च त्वङ् मनो बुद्धिर् एव च। न शब्दान् अधिगच्छन्ति श्रोत्रं तान् अधिगच्छति। घ्राणं चक्षुश् च श्रोत्रं च त्वग् जिह्वा बुद्धिर् एव च।
ghrāṇaṃ jihvā ca cakṣuś ca tvaṅ mano buddhir eva ca. na śabdān adhigacchanti śrotraṃ tān adhigacchati. ghrāṇaṃ cakṣuś ca śrotraṃ ca tvag jihvā buddhir eva ca.