चतुर्ष्व् आश्रमधर्मेषु यो ऽर्थः स च हृदि स्थितः। राजधर्मांश् च सकलान् अवगच्छामि केशव। सर्वधर्मेषु यो ह्य् अर्थः स च मे हृदि संस्थितः।
caturṣv āśramadharmeṣu yo 'rthaḥ sa ca hṛdi sthitaḥ. rājadharmāṃś ca sakalān avagacchāmi keśava. sarvadharmeṣu yo hy arthaḥ sa ca me hṛdi saṃsthitaḥ.