दक्षक्रतुहरश् चैव भगनेत्रहरस् तथा। नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे। यो ऽसौ रुद्रः सो ऽहम् अस्मि यो ऽहम् अस्मि शिवः परः। यथा रुद्रस् तथाहं च नावयोर् अन्तरं तथा।
dakṣakratuharaś caiva bhaganetraharas tathā. nārāyaṇātmako jñeyaḥ pāṇḍaveya yuge yuge. yo 'sau rudraḥ so 'ham asmi yo 'ham asmi śivaḥ paraḥ. yathā rudras tathāhaṃ ca nāvayor antaraṃ tathā.