घ्रेयं घ्राणं शरीरं च भूमेर् एते गुणास् त्रयः। श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी। एतावान् इन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः।
ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇās trayaḥ. śrotraṃ tvakcakṣuṣī jihvā nāsikā caiva pañcamī. etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ.