स विनिन्दन्न् अथात्मानं पुनः पुनर् उवाच ह। धिङ् माम् अस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम्। शुभं कर्म परित्यज्य यो ऽहं शकुनिलुब्धकः।
sa vinindann athātmānaṃ punaḥ punar uvāca ha. dhiṅ mām astu sudurbuddhiṃ sadā nikṛtiniścayam. śubhaṃ karma parityajya yo 'haṃ śakunilubdhakaḥ.