यश् च दण्डः स दृष्टो नो व्यवहारः सनातनः। व्यवहारश् च यो दृष्टः स धर्म इति नः श्रुतः। यश् च वेदः स वै धर्मो यश् च धर्मः स सत्पथः।
yaś ca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ. vyavahāraś ca yo dṛṣṭaḥ sa dharma iti naḥ śrutaḥ. yaś ca vedaḥ sa vai dharmo yaś ca dharmaḥ sa satpathaḥ.