कुञ्जरः कुररश् चैव तथा नागः प्रभाकरः। कुमुदः कुमुदाक्षश् च तित्तिरिर् हलिकस् तथा। सुमुखो विमुखश् चैव विमुखो ऽसिमुखस् तथा। कर्दमश् च महानागो नागश् च बहुमूलकः। कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ।
kuñjaraḥ kuraraś caiva tathā nāgaḥ prabhākaraḥ. kumudaḥ kumudākṣaś ca tittirir halikas tathā. sumukho vimukhaś caiva vimukho 'simukhas tathā. kardamaś ca mahānāgo nāgaś ca bahumūlakaḥ. karkarākarkarau cobhau kuṇḍodaramahodarau.