तं दृष्ट्वा मेघसंकाशम् आपतन्तं रथं रिपोः। गिरेर् वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम्। उवाच मातलिं रामः सहस्राक्षस्य सारथिम्।
taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ. girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam. uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim.