सर्वे वर्णा धर्मकार्याणि सम्यक्; कृत्वा राजन् सत्यवाक्यानि चोक्त्वा। त्यक्त्वाधर्मं दारुणं जीवलोके; यान्ति स्वर्गं नात्र कार्यो विचारः।
sarve varṇā dharmakāryāṇi samyak; kṛtvā rājan satyavākyāni coktvā. tyaktvādharmaṃ dāruṇaṃ jīvaloke; yānti svargaṃ nātra kāryo vicāraḥ.