एष नः समयो राजन् रत्नस्य सहभोजनम्। न च तं हातुम् इच्छामः समयं राजसत्तम। अक्रमेण निवेशे च धर्मलोपो महान् भवेत्। निर्जिता चैव पार्थेन रत्नभूता च ते सुता।
eṣa naḥ samayo rājan ratnasya sahabhojanam. na ca taṃ hātum icchāmaḥ samayaṃ rājasattama. akrameṇa niveśe ca dharmalopo mahān bhavet. nirjitā caiva pārthena ratnabhūtā ca te sutā.